A 408-2 Jātakābharaṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 408/2
Title: Jātakābharaṇa
Dimensions: 24.5 x 8.4 cm x 160 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/2209
Remarks:
Reel No. A 408-2 Inventory No. 26910
Title Jātakābharaṇa
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete, missing fols. 45r–46v
Size 24.0 x 8.5 cm
Folios 160
Lines per Folio 7
Foliation figures in middle right-hand margin of the verso
Scribe Daivajña Kṛṣṇeśa
Date of Copying NS 843
Place of Deposit NAK
Accession No. 4/2209
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīgaṇeśāya ||
śrīdaṃ sadāhaṃ hṛdayāravinde
pādāravindaṃ varadasya vande |
maṃdo pi yasya smaraṇena sadyo
gī(2)rvvāṇavaṃdyopamatāṃ sam eti || 1 ||
udāradhīsaṃdarabhūdhareṇa (!)
pramathya horāgamasiṃdhurājaṃ |
śrīḍhuṃḍirājaḥ kurute kilāryyā(3)m
āryyāṃ saparyyām amaloktirantaiḥ || 2 ||
jñānarājagurupādapaṃkajaṃ
mānase khalu viciṃtya bhaktitaḥ |
jātakābharaṇanāma(4)jātakaṃ
jātakajñasukhadaṃ vidhīyate || 3 || (fol. 1v1–4)
End
godā(6)varītīravirājamānaṃ
pārthābhidhānaṃ puṭabhedanaṃ yat |
sadgolavidyāmalakīrttibhājāṃ
matpū(7)rvva⟪bhā⟫jānāṃ vasati sthalaṃ tat || 31 ||
tatratya daivajñanṛsiṃhasūnur
gajānanārādhanasābhimānaḥ |
(1) śrīḍhuṃḍhirājo racayāṃ babhūve
horāgamānukramam ādareṇa || 32 || || (fol. 160v5–161r1)
Colophon
|| iti śrīdaivajñaḍhuṃḍhi(2)rājaviracite jātakābharaṇe strījātakādhyāyaḥ samāptaḥ || || vṛttam idaṃ 1695 || ||
abde gnidhātāsya gajeśvine ’site,
tithau phaṇīndre pi mṛgāṃkavāsare |
tajjātaksyābharaṇo śucālikhat
kṛṣṇeśanāmnā sad asat phalodayaḥ || ||
śrīnepālasamvat 843 aśvina māse kṛṣṇapakṣe || mṛgaśiranakṣatre (!) || parighayoge || somavāsare || asmin dine daivajñakṛṣṇeśena (!) saṃpūrṇena (!) likhitam idaṃ || ||
śodhanīyaṃ śodhanīyaṃ śodhanīyaṃ punaḥ punaḥ
yadi śuddham aśuddhaṃ vā śodhanīyaṃ punaḥ punaḥ ||
yathā dṛṣṭaṃ mayā caiva likhitaṃ svātmahetunā |
jātakābharaṃ (!) nāma śuddhaś cet jñānadīpakaṃ || || || śubham ⟨m⟩ astu || śrī3 || śrī3 || śrī ❖ || śubhaṃ || (fol. 161r1–8)
Microfilm Details
Reel No. A 408/2
Date of Filming 25-07-1972
Exposures 162
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 14-03-2007
Bibliography