A 408-2 Jātakābharaṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 408/2
Title: Jātakābharaṇa
Dimensions: 24.5 x 8.4 cm x 160 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/2209
Remarks:


Reel No. A 408-2 Inventory No. 26910

Title Jātakābharaṇa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, missing fols. 45r–46v

Size 24.0 x 8.5 cm

Folios 160

Lines per Folio 7

Foliation figures in middle right-hand margin of the verso

Scribe Daivajña Kṛṣṇeśa

Date of Copying NS 843

Place of Deposit NAK

Accession No. 4/2209

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya ||

śrīdaṃ sadāhaṃ hṛdayāravinde

pādāravindaṃ varadasya vande |

maṃdo pi yasya smaraṇena sadyo

gī(2)rvvāṇavaṃdyopamatāṃ sam eti || 1 ||

udāradhīsaṃdarabhūdhareṇa (!)

pramathya horāgamasiṃdhurājaṃ |

śrīḍhuṃḍirājaḥ kurute kilāryyā(3)m

āryyāṃ saparyyām amaloktirantaiḥ || 2 ||

jñānarājagurupādapaṃkajaṃ

mānase khalu viciṃtya bhaktitaḥ |

jātakābharaṇanāma(4)jātakaṃ

jātakajñasukhadaṃ vidhīyate || 3 || (fol. 1v1–4)

End

godā(6)varītīravirājamānaṃ

pārthābhidhānaṃ puṭabhedanaṃ yat |

sadgolavidyāmalakīrttibhājāṃ

matpū(7)rvva⟪bhā⟫jānāṃ vasati sthalaṃ tat || 31 ||

tatratya daivajñanṛsiṃhasūnur

gajānanārādhanasābhimānaḥ |

(1) śrīḍhuṃḍhirājo racayāṃ babhūve

horāgamānukramam ādareṇa || 32 || || (fol. 160v5–161r1)

Colophon

|| iti śrīdaivajñaḍhuṃḍhi(2)rājaviracite jātakābharaṇe strījātakādhyāyaḥ samāptaḥ || || vṛttam idaṃ 1695 || ||

abde gnidhātāsya gajeśvine ’site,

tithau phaṇīndre pi mṛgāṃkavāsare |

tajjātaksyābharaṇo śucālikhat

kṛṣṇeśanāmnā sad asat phalodayaḥ || ||

śrīnepālasamvat 843 aśvina māse kṛṣṇapakṣe || mṛgaśiranakṣatre (!) || parighayoge || somavāsare || asmin dine daivajñakṛṣṇeśena (!) saṃpūrṇena (!) likhitam idaṃ || ||

śodhanīyaṃ śodhanīyaṃ śodhanīyaṃ punaḥ punaḥ

yadi śuddham aśuddhaṃ vā śodhanīyaṃ punaḥ punaḥ ||

yathā dṛṣṭaṃ mayā caiva likhitaṃ svātmahetunā |

jātakābharaṃ (!) nāma śuddhaś cet jñānadīpakaṃ || || || śubham ⟨m⟩ astu || śrī3 || śrī3 || śrī ❖ || śubhaṃ || (fol. 161r1–8)

Microfilm Details

Reel No. A 408/2

Date of Filming 25-07-1972

Exposures 162

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 14-03-2007

Bibliography